Declension table of ?abhiṣekyā

Deva

FeminineSingularDualPlural
Nominativeabhiṣekyā abhiṣekye abhiṣekyāḥ
Vocativeabhiṣekye abhiṣekye abhiṣekyāḥ
Accusativeabhiṣekyām abhiṣekye abhiṣekyāḥ
Instrumentalabhiṣekyayā abhiṣekyābhyām abhiṣekyābhiḥ
Dativeabhiṣekyāyai abhiṣekyābhyām abhiṣekyābhyaḥ
Ablativeabhiṣekyāyāḥ abhiṣekyābhyām abhiṣekyābhyaḥ
Genitiveabhiṣekyāyāḥ abhiṣekyayoḥ abhiṣekyāṇām
Locativeabhiṣekyāyām abhiṣekyayoḥ abhiṣekyāsu

Adverb -abhiṣekyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria