Declension table of ?abhiṣeṇa

Deva

MasculineSingularDualPlural
Nominativeabhiṣeṇaḥ abhiṣeṇau abhiṣeṇāḥ
Vocativeabhiṣeṇa abhiṣeṇau abhiṣeṇāḥ
Accusativeabhiṣeṇam abhiṣeṇau abhiṣeṇān
Instrumentalabhiṣeṇena abhiṣeṇābhyām abhiṣeṇaiḥ abhiṣeṇebhiḥ
Dativeabhiṣeṇāya abhiṣeṇābhyām abhiṣeṇebhyaḥ
Ablativeabhiṣeṇāt abhiṣeṇābhyām abhiṣeṇebhyaḥ
Genitiveabhiṣeṇasya abhiṣeṇayoḥ abhiṣeṇānām
Locativeabhiṣeṇe abhiṣeṇayoḥ abhiṣeṇeṣu

Compound abhiṣeṇa -

Adverb -abhiṣeṇam -abhiṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria