Declension table of ?abhiṣavaṇīya

Deva

NeuterSingularDualPlural
Nominativeabhiṣavaṇīyam abhiṣavaṇīye abhiṣavaṇīyāni
Vocativeabhiṣavaṇīya abhiṣavaṇīye abhiṣavaṇīyāni
Accusativeabhiṣavaṇīyam abhiṣavaṇīye abhiṣavaṇīyāni
Instrumentalabhiṣavaṇīyena abhiṣavaṇīyābhyām abhiṣavaṇīyaiḥ
Dativeabhiṣavaṇīyāya abhiṣavaṇīyābhyām abhiṣavaṇīyebhyaḥ
Ablativeabhiṣavaṇīyāt abhiṣavaṇīyābhyām abhiṣavaṇīyebhyaḥ
Genitiveabhiṣavaṇīyasya abhiṣavaṇīyayoḥ abhiṣavaṇīyānām
Locativeabhiṣavaṇīye abhiṣavaṇīyayoḥ abhiṣavaṇīyeṣu

Compound abhiṣavaṇīya -

Adverb -abhiṣavaṇīyam -abhiṣavaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria