Declension table of ?abhiṣaṅgajvara

Deva

MasculineSingularDualPlural
Nominativeabhiṣaṅgajvaraḥ abhiṣaṅgajvarau abhiṣaṅgajvarāḥ
Vocativeabhiṣaṅgajvara abhiṣaṅgajvarau abhiṣaṅgajvarāḥ
Accusativeabhiṣaṅgajvaram abhiṣaṅgajvarau abhiṣaṅgajvarān
Instrumentalabhiṣaṅgajvareṇa abhiṣaṅgajvarābhyām abhiṣaṅgajvaraiḥ abhiṣaṅgajvarebhiḥ
Dativeabhiṣaṅgajvarāya abhiṣaṅgajvarābhyām abhiṣaṅgajvarebhyaḥ
Ablativeabhiṣaṅgajvarāt abhiṣaṅgajvarābhyām abhiṣaṅgajvarebhyaḥ
Genitiveabhiṣaṅgajvarasya abhiṣaṅgajvarayoḥ abhiṣaṅgajvarāṇām
Locativeabhiṣaṅgajvare abhiṣaṅgajvarayoḥ abhiṣaṅgajvareṣu

Compound abhiṣaṅgajvara -

Adverb -abhiṣaṅgajvaram -abhiṣaṅgajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria