Declension table of ?abhiṣaṅga

Deva

MasculineSingularDualPlural
Nominativeabhiṣaṅgaḥ abhiṣaṅgau abhiṣaṅgāḥ
Vocativeabhiṣaṅga abhiṣaṅgau abhiṣaṅgāḥ
Accusativeabhiṣaṅgam abhiṣaṅgau abhiṣaṅgān
Instrumentalabhiṣaṅgeṇa abhiṣaṅgābhyām abhiṣaṅgaiḥ abhiṣaṅgebhiḥ
Dativeabhiṣaṅgāya abhiṣaṅgābhyām abhiṣaṅgebhyaḥ
Ablativeabhiṣaṅgāt abhiṣaṅgābhyām abhiṣaṅgebhyaḥ
Genitiveabhiṣaṅgasya abhiṣaṅgayoḥ abhiṣaṅgāṇām
Locativeabhiṣaṅge abhiṣaṅgayoḥ abhiṣaṅgeṣu

Compound abhiṣaṅga -

Adverb -abhiṣaṅgam -abhiṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria