Declension table of ?abhiṣṭiśavas

Deva

NeuterSingularDualPlural
Nominativeabhiṣṭiśavat abhiṣṭiśoṣī abhiṣṭiśavāṃsi
Vocativeabhiṣṭiśavat abhiṣṭiśoṣī abhiṣṭiśavāṃsi
Accusativeabhiṣṭiśavat abhiṣṭiśoṣī abhiṣṭiśavāṃsi
Instrumentalabhiṣṭiśoṣā abhiṣṭiśavadbhyām abhiṣṭiśavadbhiḥ
Dativeabhiṣṭiśoṣe abhiṣṭiśavadbhyām abhiṣṭiśavadbhyaḥ
Ablativeabhiṣṭiśoṣaḥ abhiṣṭiśavadbhyām abhiṣṭiśavadbhyaḥ
Genitiveabhiṣṭiśoṣaḥ abhiṣṭiśoṣoḥ abhiṣṭiśoṣām
Locativeabhiṣṭiśoṣi abhiṣṭiśoṣoḥ abhiṣṭiśavatsu

Compound abhiṣṭiśavat -

Adverb -abhiṣṭiśavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria