Declension table of ?abhedinī

Deva

FeminineSingularDualPlural
Nominativeabhedinī abhedinyau abhedinyaḥ
Vocativeabhedini abhedinyau abhedinyaḥ
Accusativeabhedinīm abhedinyau abhedinīḥ
Instrumentalabhedinyā abhedinībhyām abhedinībhiḥ
Dativeabhedinyai abhedinībhyām abhedinībhyaḥ
Ablativeabhedinyāḥ abhedinībhyām abhedinībhyaḥ
Genitiveabhedinyāḥ abhedinyoḥ abhedinīnām
Locativeabhedinyām abhedinyoḥ abhedinīṣu

Compound abhedini - abhedinī -

Adverb -abhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria