Declension table of ?abhayaṅkara

Deva

MasculineSingularDualPlural
Nominativeabhayaṅkaraḥ abhayaṅkarau abhayaṅkarāḥ
Vocativeabhayaṅkara abhayaṅkarau abhayaṅkarāḥ
Accusativeabhayaṅkaram abhayaṅkarau abhayaṅkarān
Instrumentalabhayaṅkareṇa abhayaṅkarābhyām abhayaṅkaraiḥ abhayaṅkarebhiḥ
Dativeabhayaṅkarāya abhayaṅkarābhyām abhayaṅkarebhyaḥ
Ablativeabhayaṅkarāt abhayaṅkarābhyām abhayaṅkarebhyaḥ
Genitiveabhayaṅkarasya abhayaṅkarayoḥ abhayaṅkarāṇām
Locativeabhayaṅkare abhayaṅkarayoḥ abhayaṅkareṣu

Compound abhayaṅkara -

Adverb -abhayaṅkaram -abhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria