Declension table of ?abhavyahaṃsa

Deva

MasculineSingularDualPlural
Nominativeabhavyahaṃsaḥ abhavyahaṃsau abhavyahaṃsāḥ
Vocativeabhavyahaṃsa abhavyahaṃsau abhavyahaṃsāḥ
Accusativeabhavyahaṃsam abhavyahaṃsau abhavyahaṃsān
Instrumentalabhavyahaṃsena abhavyahaṃsābhyām abhavyahaṃsaiḥ abhavyahaṃsebhiḥ
Dativeabhavyahaṃsāya abhavyahaṃsābhyām abhavyahaṃsebhyaḥ
Ablativeabhavyahaṃsāt abhavyahaṃsābhyām abhavyahaṃsebhyaḥ
Genitiveabhavyahaṃsasya abhavyahaṃsayoḥ abhavyahaṃsānām
Locativeabhavyahaṃse abhavyahaṃsayoḥ abhavyahaṃseṣu

Compound abhavyahaṃsa -

Adverb -abhavyahaṃsam -abhavyahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria