Declension table of ?abhavadīya

Deva

NeuterSingularDualPlural
Nominativeabhavadīyam abhavadīye abhavadīyāni
Vocativeabhavadīya abhavadīye abhavadīyāni
Accusativeabhavadīyam abhavadīye abhavadīyāni
Instrumentalabhavadīyena abhavadīyābhyām abhavadīyaiḥ
Dativeabhavadīyāya abhavadīyābhyām abhavadīyebhyaḥ
Ablativeabhavadīyāt abhavadīyābhyām abhavadīyebhyaḥ
Genitiveabhavadīyasya abhavadīyayoḥ abhavadīyānām
Locativeabhavadīye abhavadīyayoḥ abhavadīyeṣu

Compound abhavadīya -

Adverb -abhavadīyam -abhavadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria