Declension table of ?abhaktaruci

Deva

FeminineSingularDualPlural
Nominativeabhaktaruciḥ abhaktarucī abhaktarucayaḥ
Vocativeabhaktaruce abhaktarucī abhaktarucayaḥ
Accusativeabhaktarucim abhaktarucī abhaktarucīḥ
Instrumentalabhaktarucyā abhaktarucibhyām abhaktarucibhiḥ
Dativeabhaktarucyai abhaktarucaye abhaktarucibhyām abhaktarucibhyaḥ
Ablativeabhaktarucyāḥ abhaktaruceḥ abhaktarucibhyām abhaktarucibhyaḥ
Genitiveabhaktarucyāḥ abhaktaruceḥ abhaktarucyoḥ abhaktarucīnām
Locativeabhaktarucyām abhaktarucau abhaktarucyoḥ abhaktaruciṣu

Compound abhaktaruci -

Adverb -abhaktaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria