Declension table of ?abhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhakṣaṇam abhakṣaṇe abhakṣaṇāni
Vocativeabhakṣaṇa abhakṣaṇe abhakṣaṇāni
Accusativeabhakṣaṇam abhakṣaṇe abhakṣaṇāni
Instrumentalabhakṣaṇena abhakṣaṇābhyām abhakṣaṇaiḥ
Dativeabhakṣaṇāya abhakṣaṇābhyām abhakṣaṇebhyaḥ
Ablativeabhakṣaṇāt abhakṣaṇābhyām abhakṣaṇebhyaḥ
Genitiveabhakṣaṇasya abhakṣaṇayoḥ abhakṣaṇānām
Locativeabhakṣaṇe abhakṣaṇayoḥ abhakṣaṇeṣu

Compound abhakṣaṇa -

Adverb -abhakṣaṇam -abhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria