Declension table of ?abhajyamāna

Deva

MasculineSingularDualPlural
Nominativeabhajyamānaḥ abhajyamānau abhajyamānāḥ
Vocativeabhajyamāna abhajyamānau abhajyamānāḥ
Accusativeabhajyamānam abhajyamānau abhajyamānān
Instrumentalabhajyamānena abhajyamānābhyām abhajyamānaiḥ abhajyamānebhiḥ
Dativeabhajyamānāya abhajyamānābhyām abhajyamānebhyaḥ
Ablativeabhajyamānāt abhajyamānābhyām abhajyamānebhyaḥ
Genitiveabhajyamānasya abhajyamānayoḥ abhajyamānānām
Locativeabhajyamāne abhajyamānayoḥ abhajyamāneṣu

Compound abhajyamāna -

Adverb -abhajyamānam -abhajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria