Declension table of ?abhṛta

Deva

NeuterSingularDualPlural
Nominativeabhṛtam abhṛte abhṛtāni
Vocativeabhṛta abhṛte abhṛtāni
Accusativeabhṛtam abhṛte abhṛtāni
Instrumentalabhṛtena abhṛtābhyām abhṛtaiḥ
Dativeabhṛtāya abhṛtābhyām abhṛtebhyaḥ
Ablativeabhṛtāt abhṛtābhyām abhṛtebhyaḥ
Genitiveabhṛtasya abhṛtayoḥ abhṛtānām
Locativeabhṛte abhṛtayoḥ abhṛteṣu

Compound abhṛta -

Adverb -abhṛtam -abhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria