Declension table of ?abdhiphena

Deva

MasculineSingularDualPlural
Nominativeabdhiphenaḥ abdhiphenau abdhiphenāḥ
Vocativeabdhiphena abdhiphenau abdhiphenāḥ
Accusativeabdhiphenam abdhiphenau abdhiphenān
Instrumentalabdhiphenena abdhiphenābhyām abdhiphenaiḥ abdhiphenebhiḥ
Dativeabdhiphenāya abdhiphenābhyām abdhiphenebhyaḥ
Ablativeabdhiphenāt abdhiphenābhyām abdhiphenebhyaḥ
Genitiveabdhiphenasya abdhiphenayoḥ abdhiphenānām
Locativeabdhiphene abdhiphenayoḥ abdhipheneṣu

Compound abdhiphena -

Adverb -abdhiphenam -abdhiphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria