Declension table of ?abdhinavanītaka

Deva

MasculineSingularDualPlural
Nominativeabdhinavanītakaḥ abdhinavanītakau abdhinavanītakāḥ
Vocativeabdhinavanītaka abdhinavanītakau abdhinavanītakāḥ
Accusativeabdhinavanītakam abdhinavanītakau abdhinavanītakān
Instrumentalabdhinavanītakena abdhinavanītakābhyām abdhinavanītakaiḥ abdhinavanītakebhiḥ
Dativeabdhinavanītakāya abdhinavanītakābhyām abdhinavanītakebhyaḥ
Ablativeabdhinavanītakāt abdhinavanītakābhyām abdhinavanītakebhyaḥ
Genitiveabdhinavanītakasya abdhinavanītakayoḥ abdhinavanītakānām
Locativeabdhinavanītake abdhinavanītakayoḥ abdhinavanītakeṣu

Compound abdhinavanītaka -

Adverb -abdhinavanītakam -abdhinavanītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria