Declension table of ?abdhijhaṣa

Deva

MasculineSingularDualPlural
Nominativeabdhijhaṣaḥ abdhijhaṣau abdhijhaṣāḥ
Vocativeabdhijhaṣa abdhijhaṣau abdhijhaṣāḥ
Accusativeabdhijhaṣam abdhijhaṣau abdhijhaṣān
Instrumentalabdhijhaṣeṇa abdhijhaṣābhyām abdhijhaṣaiḥ abdhijhaṣebhiḥ
Dativeabdhijhaṣāya abdhijhaṣābhyām abdhijhaṣebhyaḥ
Ablativeabdhijhaṣāt abdhijhaṣābhyām abdhijhaṣebhyaḥ
Genitiveabdhijhaṣasya abdhijhaṣayoḥ abdhijhaṣāṇām
Locativeabdhijhaṣe abdhijhaṣayoḥ abdhijhaṣeṣu

Compound abdhijhaṣa -

Adverb -abdhijhaṣam -abdhijhaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria