Declension table of ?abdabhū

Deva

NeuterSingularDualPlural
Nominativeabdabhu abdabhunī abdabhūni
Vocativeabdabhu abdabhunī abdabhūni
Accusativeabdabhu abdabhunī abdabhūni
Instrumentalabdabhunā abdabhubhyām abdabhubhiḥ
Dativeabdabhune abdabhubhyām abdabhubhyaḥ
Ablativeabdabhunaḥ abdabhubhyām abdabhubhyaḥ
Genitiveabdabhunaḥ abdabhunoḥ abdabhūnām
Locativeabdabhuni abdabhunoḥ abdabhuṣu

Compound abdabhu -

Adverb -abdabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria