Declension table of ?abbhakṣa

Deva

NeuterSingularDualPlural
Nominativeabbhakṣam abbhakṣe abbhakṣāṇi
Vocativeabbhakṣa abbhakṣe abbhakṣāṇi
Accusativeabbhakṣam abbhakṣe abbhakṣāṇi
Instrumentalabbhakṣeṇa abbhakṣābhyām abbhakṣaiḥ
Dativeabbhakṣāya abbhakṣābhyām abbhakṣebhyaḥ
Ablativeabbhakṣāt abbhakṣābhyām abbhakṣebhyaḥ
Genitiveabbhakṣasya abbhakṣayoḥ abbhakṣāṇām
Locativeabbhakṣe abbhakṣayoḥ abbhakṣeṣu

Compound abbhakṣa -

Adverb -abbhakṣam -abbhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria