Declension table of ?abbhakṣa

Deva

MasculineSingularDualPlural
Nominativeabbhakṣaḥ abbhakṣau abbhakṣāḥ
Vocativeabbhakṣa abbhakṣau abbhakṣāḥ
Accusativeabbhakṣam abbhakṣau abbhakṣān
Instrumentalabbhakṣeṇa abbhakṣābhyām abbhakṣaiḥ abbhakṣebhiḥ
Dativeabbhakṣāya abbhakṣābhyām abbhakṣebhyaḥ
Ablativeabbhakṣāt abbhakṣābhyām abbhakṣebhyaḥ
Genitiveabbhakṣasya abbhakṣayoḥ abbhakṣāṇām
Locativeabbhakṣe abbhakṣayoḥ abbhakṣeṣu

Compound abbhakṣa -

Adverb -abbhakṣam -abbhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria