Declension table of ?abaladhanvan

Deva

MasculineSingularDualPlural
Nominativeabaladhanvā abaladhanvānau abaladhanvānaḥ
Vocativeabaladhanvan abaladhanvānau abaladhanvānaḥ
Accusativeabaladhanvānam abaladhanvānau abaladhanvanaḥ
Instrumentalabaladhanvanā abaladhanvabhyām abaladhanvabhiḥ
Dativeabaladhanvane abaladhanvabhyām abaladhanvabhyaḥ
Ablativeabaladhanvanaḥ abaladhanvabhyām abaladhanvabhyaḥ
Genitiveabaladhanvanaḥ abaladhanvanoḥ abaladhanvanām
Locativeabaladhanvani abaladhanvanoḥ abaladhanvasu

Compound abaladhanva -

Adverb -abaladhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria