Declension table of ?abalāsa

Deva

MasculineSingularDualPlural
Nominativeabalāsaḥ abalāsau abalāsāḥ
Vocativeabalāsa abalāsau abalāsāḥ
Accusativeabalāsam abalāsau abalāsān
Instrumentalabalāsena abalāsābhyām abalāsaiḥ abalāsebhiḥ
Dativeabalāsāya abalāsābhyām abalāsebhyaḥ
Ablativeabalāsāt abalāsābhyām abalāsebhyaḥ
Genitiveabalāsasya abalāsayoḥ abalāsānām
Locativeabalāse abalāsayoḥ abalāseṣu

Compound abalāsa -

Adverb -abalāsam -abalāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria