Declension table of ?abadhya

Deva

NeuterSingularDualPlural
Nominativeabadhyam abadhye abadhyāni
Vocativeabadhya abadhye abadhyāni
Accusativeabadhyam abadhye abadhyāni
Instrumentalabadhyena abadhyābhyām abadhyaiḥ
Dativeabadhyāya abadhyābhyām abadhyebhyaḥ
Ablativeabadhyāt abadhyābhyām abadhyebhyaḥ
Genitiveabadhyasya abadhyayoḥ abadhyānām
Locativeabadhye abadhyayoḥ abadhyeṣu

Compound abadhya -

Adverb -abadhyam -abadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria