Declension table of ?abaddhavat

Deva

MasculineSingularDualPlural
Nominativeabaddhavān abaddhavantau abaddhavantaḥ
Vocativeabaddhavan abaddhavantau abaddhavantaḥ
Accusativeabaddhavantam abaddhavantau abaddhavataḥ
Instrumentalabaddhavatā abaddhavadbhyām abaddhavadbhiḥ
Dativeabaddhavate abaddhavadbhyām abaddhavadbhyaḥ
Ablativeabaddhavataḥ abaddhavadbhyām abaddhavadbhyaḥ
Genitiveabaddhavataḥ abaddhavatoḥ abaddhavatām
Locativeabaddhavati abaddhavatoḥ abaddhavatsu

Compound abaddhavat -

Adverb -abaddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria