Declension table of ?abaddhamūlā

Deva

FeminineSingularDualPlural
Nominativeabaddhamūlā abaddhamūle abaddhamūlāḥ
Vocativeabaddhamūle abaddhamūle abaddhamūlāḥ
Accusativeabaddhamūlām abaddhamūle abaddhamūlāḥ
Instrumentalabaddhamūlayā abaddhamūlābhyām abaddhamūlābhiḥ
Dativeabaddhamūlāyai abaddhamūlābhyām abaddhamūlābhyaḥ
Ablativeabaddhamūlāyāḥ abaddhamūlābhyām abaddhamūlābhyaḥ
Genitiveabaddhamūlāyāḥ abaddhamūlayoḥ abaddhamūlānām
Locativeabaddhamūlāyām abaddhamūlayoḥ abaddhamūlāsu

Adverb -abaddhamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria