Declension table of ?abāndhava

Deva

MasculineSingularDualPlural
Nominativeabāndhavaḥ abāndhavau abāndhavāḥ
Vocativeabāndhava abāndhavau abāndhavāḥ
Accusativeabāndhavam abāndhavau abāndhavān
Instrumentalabāndhavena abāndhavābhyām abāndhavaiḥ abāndhavebhiḥ
Dativeabāndhavāya abāndhavābhyām abāndhavebhyaḥ
Ablativeabāndhavāt abāndhavābhyām abāndhavebhyaḥ
Genitiveabāndhavasya abāndhavayoḥ abāndhavānām
Locativeabāndhave abāndhavayoḥ abāndhaveṣu

Compound abāndhava -

Adverb -abāndhavam -abāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria