Declension table of ?abādhaka

Deva

NeuterSingularDualPlural
Nominativeabādhakam abādhake abādhakāni
Vocativeabādhaka abādhake abādhakāni
Accusativeabādhakam abādhake abādhakāni
Instrumentalabādhakena abādhakābhyām abādhakaiḥ
Dativeabādhakāya abādhakābhyām abādhakebhyaḥ
Ablativeabādhakāt abādhakābhyām abādhakebhyaḥ
Genitiveabādhakasya abādhakayoḥ abādhakānām
Locativeabādhake abādhakayoḥ abādhakeṣu

Compound abādhaka -

Adverb -abādhakam -abādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria