Declension table of ?abaṇḍa

Deva

NeuterSingularDualPlural
Nominativeabaṇḍam abaṇḍe abaṇḍāni
Vocativeabaṇḍa abaṇḍe abaṇḍāni
Accusativeabaṇḍam abaṇḍe abaṇḍāni
Instrumentalabaṇḍena abaṇḍābhyām abaṇḍaiḥ
Dativeabaṇḍāya abaṇḍābhyām abaṇḍebhyaḥ
Ablativeabaṇḍāt abaṇḍābhyām abaṇḍebhyaḥ
Genitiveabaṇḍasya abaṇḍayoḥ abaṇḍānām
Locativeabaṇḍe abaṇḍayoḥ abaṇḍeṣu

Compound abaṇḍa -

Adverb -abaṇḍam -abaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria