Declension table of ?āñjanyā

Deva

FeminineSingularDualPlural
Nominativeāñjanyā āñjanye āñjanyāḥ
Vocativeāñjanye āñjanye āñjanyāḥ
Accusativeāñjanyām āñjanye āñjanyāḥ
Instrumentalāñjanyayā āñjanyābhyām āñjanyābhiḥ
Dativeāñjanyāyai āñjanyābhyām āñjanyābhyaḥ
Ablativeāñjanyāyāḥ āñjanyābhyām āñjanyābhyaḥ
Genitiveāñjanyāyāḥ āñjanyayoḥ āñjanyānām
Locativeāñjanyāyām āñjanyayoḥ āñjanyāsu

Adverb -āñjanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria