Declension table of ?āñjanya

Deva

MasculineSingularDualPlural
Nominativeāñjanyaḥ āñjanyau āñjanyāḥ
Vocativeāñjanya āñjanyau āñjanyāḥ
Accusativeāñjanyam āñjanyau āñjanyān
Instrumentalāñjanyena āñjanyābhyām āñjanyaiḥ āñjanyebhiḥ
Dativeāñjanyāya āñjanyābhyām āñjanyebhyaḥ
Ablativeāñjanyāt āñjanyābhyām āñjanyebhyaḥ
Genitiveāñjanyasya āñjanyayoḥ āñjanyānām
Locativeāñjanye āñjanyayoḥ āñjanyeṣu

Compound āñjanya -

Adverb -āñjanyam -āñjanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria