Declension table of ?āñchita

Deva

MasculineSingularDualPlural
Nominativeāñchitaḥ āñchitau āñchitāḥ
Vocativeāñchita āñchitau āñchitāḥ
Accusativeāñchitam āñchitau āñchitān
Instrumentalāñchitena āñchitābhyām āñchitaiḥ āñchitebhiḥ
Dativeāñchitāya āñchitābhyām āñchitebhyaḥ
Ablativeāñchitāt āñchitābhyām āñchitebhyaḥ
Genitiveāñchitasya āñchitayoḥ āñchitānām
Locativeāñchite āñchitayoḥ āñchiteṣu

Compound āñchita -

Adverb -āñchitam -āñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria