Declension table of ?āyurjñāna

Deva

NeuterSingularDualPlural
Nominativeāyurjñānam āyurjñāne āyurjñānāni
Vocativeāyurjñāna āyurjñāne āyurjñānāni
Accusativeāyurjñānam āyurjñāne āyurjñānāni
Instrumentalāyurjñānena āyurjñānābhyām āyurjñānaiḥ
Dativeāyurjñānāya āyurjñānābhyām āyurjñānebhyaḥ
Ablativeāyurjñānāt āyurjñānābhyām āyurjñānebhyaḥ
Genitiveāyurjñānasya āyurjñānayoḥ āyurjñānānām
Locativeāyurjñāne āyurjñānayoḥ āyurjñāneṣu

Compound āyurjñāna -

Adverb -āyurjñānam -āyurjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria