Declension table of ?āyurdāvan

Deva

MasculineSingularDualPlural
Nominativeāyurdāvā āyurdāvānau āyurdāvānaḥ
Vocativeāyurdāvan āyurdāvānau āyurdāvānaḥ
Accusativeāyurdāvānam āyurdāvānau āyurdāvnaḥ
Instrumentalāyurdāvnā āyurdāvabhyām āyurdāvabhiḥ
Dativeāyurdāvne āyurdāvabhyām āyurdāvabhyaḥ
Ablativeāyurdāvnaḥ āyurdāvabhyām āyurdāvabhyaḥ
Genitiveāyurdāvnaḥ āyurdāvnoḥ āyurdāvnām
Locativeāyurdāvni āyurdāvani āyurdāvnoḥ āyurdāvasu

Compound āyurdāva -

Adverb -āyurdāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria