Declension table of ?āyudhasahāya

Deva

NeuterSingularDualPlural
Nominativeāyudhasahāyam āyudhasahāye āyudhasahāyāni
Vocativeāyudhasahāya āyudhasahāye āyudhasahāyāni
Accusativeāyudhasahāyam āyudhasahāye āyudhasahāyāni
Instrumentalāyudhasahāyena āyudhasahāyābhyām āyudhasahāyaiḥ
Dativeāyudhasahāyāya āyudhasahāyābhyām āyudhasahāyebhyaḥ
Ablativeāyudhasahāyāt āyudhasahāyābhyām āyudhasahāyebhyaḥ
Genitiveāyudhasahāyasya āyudhasahāyayoḥ āyudhasahāyānām
Locativeāyudhasahāye āyudhasahāyayoḥ āyudhasahāyeṣu

Compound āyudhasahāya -

Adverb -āyudhasahāyam -āyudhasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria