Declension table of āyudha

Deva

NeuterSingularDualPlural
Nominativeāyudham āyudhe āyudhāni
Vocativeāyudha āyudhe āyudhāni
Accusativeāyudham āyudhe āyudhāni
Instrumentalāyudhena āyudhābhyām āyudhaiḥ
Dativeāyudhāya āyudhābhyām āyudhebhyaḥ
Ablativeāyudhāt āyudhābhyām āyudhebhyaḥ
Genitiveāyudhasya āyudhayoḥ āyudhānām
Locativeāyudhe āyudhayoḥ āyudheṣu

Compound āyudha -

Adverb -āyudham -āyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria