Declension table of āyuṣya

Deva

MasculineSingularDualPlural
Nominativeāyuṣyaḥ āyuṣyau āyuṣyāḥ
Vocativeāyuṣya āyuṣyau āyuṣyāḥ
Accusativeāyuṣyam āyuṣyau āyuṣyān
Instrumentalāyuṣyeṇa āyuṣyābhyām āyuṣyaiḥ āyuṣyebhiḥ
Dativeāyuṣyāya āyuṣyābhyām āyuṣyebhyaḥ
Ablativeāyuṣyāt āyuṣyābhyām āyuṣyebhyaḥ
Genitiveāyuṣyasya āyuṣyayoḥ āyuṣyāṇām
Locativeāyuṣye āyuṣyayoḥ āyuṣyeṣu

Compound āyuṣya -

Adverb -āyuṣyam -āyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria