Declension table of ?āyuṣpā

Deva

MasculineSingularDualPlural
Nominativeāyuṣpāḥ āyuṣpau āyuṣpāḥ
Vocativeāyuṣpāḥ āyuṣpau āyuṣpāḥ
Accusativeāyuṣpām āyuṣpau āyuṣpāḥ āyuṣpaḥ
Instrumentalāyuṣpā āyuṣpābhyām āyuṣpābhiḥ
Dativeāyuṣpe āyuṣpābhyām āyuṣpābhyaḥ
Ablativeāyuṣpaḥ āyuṣpābhyām āyuṣpābhyaḥ
Genitiveāyuṣpaḥ āyuṣpoḥ āyuṣpām āyuṣpaṇām
Locativeāyuṣpi āyuṣpoḥ āyuṣpāsu

Compound āyuṣpā -

Adverb -āyuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria