Declension table of ?āyuṣkāma

Deva

NeuterSingularDualPlural
Nominativeāyuṣkāmam āyuṣkāme āyuṣkāmāṇi
Vocativeāyuṣkāma āyuṣkāme āyuṣkāmāṇi
Accusativeāyuṣkāmam āyuṣkāme āyuṣkāmāṇi
Instrumentalāyuṣkāmeṇa āyuṣkāmābhyām āyuṣkāmaiḥ
Dativeāyuṣkāmāya āyuṣkāmābhyām āyuṣkāmebhyaḥ
Ablativeāyuṣkāmāt āyuṣkāmābhyām āyuṣkāmebhyaḥ
Genitiveāyuṣkāmasya āyuṣkāmayoḥ āyuṣkāmāṇām
Locativeāyuṣkāme āyuṣkāmayoḥ āyuṣkāmeṣu

Compound āyuṣkāma -

Adverb -āyuṣkāmam -āyuṣkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria