Declension table of ?āyuḥśeṣa

Deva

NeuterSingularDualPlural
Nominativeāyuḥśeṣam āyuḥśeṣe āyuḥśeṣāṇi
Vocativeāyuḥśeṣa āyuḥśeṣe āyuḥśeṣāṇi
Accusativeāyuḥśeṣam āyuḥśeṣe āyuḥśeṣāṇi
Instrumentalāyuḥśeṣeṇa āyuḥśeṣābhyām āyuḥśeṣaiḥ
Dativeāyuḥśeṣāya āyuḥśeṣābhyām āyuḥśeṣebhyaḥ
Ablativeāyuḥśeṣāt āyuḥśeṣābhyām āyuḥśeṣebhyaḥ
Genitiveāyuḥśeṣasya āyuḥśeṣayoḥ āyuḥśeṣāṇām
Locativeāyuḥśeṣe āyuḥśeṣayoḥ āyuḥśeṣeṣu

Compound āyuḥśeṣa -

Adverb -āyuḥśeṣam -āyuḥśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria