Declension table of ?āyavan

Deva

MasculineSingularDualPlural
Nominativeāyavā āyavānau āyavānaḥ
Vocativeāyavan āyavānau āyavānaḥ
Accusativeāyavānam āyavānau āyavnaḥ
Instrumentalāyavnā āyavabhyām āyavabhiḥ
Dativeāyavne āyavabhyām āyavabhyaḥ
Ablativeāyavnaḥ āyavabhyām āyavabhyaḥ
Genitiveāyavnaḥ āyavnoḥ āyavnām
Locativeāyavni āyavani āyavnoḥ āyavasu

Compound āyava -

Adverb -āyavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria