Declension table of ?āyatimat

Deva

NeuterSingularDualPlural
Nominativeāyatimat āyatimantī āyatimatī āyatimanti
Vocativeāyatimat āyatimantī āyatimatī āyatimanti
Accusativeāyatimat āyatimantī āyatimatī āyatimanti
Instrumentalāyatimatā āyatimadbhyām āyatimadbhiḥ
Dativeāyatimate āyatimadbhyām āyatimadbhyaḥ
Ablativeāyatimataḥ āyatimadbhyām āyatimadbhyaḥ
Genitiveāyatimataḥ āyatimatoḥ āyatimatām
Locativeāyatimati āyatimatoḥ āyatimatsu

Adverb -āyatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria