Declension table of ?āyatavikrama

Deva

MasculineSingularDualPlural
Nominativeāyatavikramaḥ āyatavikramau āyatavikramāḥ
Vocativeāyatavikrama āyatavikramau āyatavikramāḥ
Accusativeāyatavikramam āyatavikramau āyatavikramān
Instrumentalāyatavikrameṇa āyatavikramābhyām āyatavikramaiḥ āyatavikramebhiḥ
Dativeāyatavikramāya āyatavikramābhyām āyatavikramebhyaḥ
Ablativeāyatavikramāt āyatavikramābhyām āyatavikramebhyaḥ
Genitiveāyatavikramasya āyatavikramayoḥ āyatavikramāṇām
Locativeāyatavikrame āyatavikramayoḥ āyatavikrameṣu

Compound āyatavikrama -

Adverb -āyatavikramam -āyatavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria