Declension table of ?āyatākṣa

Deva

MasculineSingularDualPlural
Nominativeāyatākṣaḥ āyatākṣau āyatākṣāḥ
Vocativeāyatākṣa āyatākṣau āyatākṣāḥ
Accusativeāyatākṣam āyatākṣau āyatākṣān
Instrumentalāyatākṣeṇa āyatākṣābhyām āyatākṣaiḥ āyatākṣebhiḥ
Dativeāyatākṣāya āyatākṣābhyām āyatākṣebhyaḥ
Ablativeāyatākṣāt āyatākṣābhyām āyatākṣebhyaḥ
Genitiveāyatākṣasya āyatākṣayoḥ āyatākṣāṇām
Locativeāyatākṣe āyatākṣayoḥ āyatākṣeṣu

Compound āyatākṣa -

Adverb -āyatākṣam -āyatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria