Declension table of ?āyasthāna

Deva

NeuterSingularDualPlural
Nominativeāyasthānam āyasthāne āyasthānāni
Vocativeāyasthāna āyasthāne āyasthānāni
Accusativeāyasthānam āyasthāne āyasthānāni
Instrumentalāyasthānena āyasthānābhyām āyasthānaiḥ
Dativeāyasthānāya āyasthānābhyām āyasthānebhyaḥ
Ablativeāyasthānāt āyasthānābhyām āyasthānebhyaḥ
Genitiveāyasthānasya āyasthānayoḥ āyasthānānām
Locativeāyasthāne āyasthānayoḥ āyasthāneṣu

Compound āyasthāna -

Adverb -āyasthānam -āyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria