Declension table of ?āyaka

Deva

NeuterSingularDualPlural
Nominativeāyakam āyake āyakāni
Vocativeāyaka āyake āyakāni
Accusativeāyakam āyake āyakāni
Instrumentalāyakena āyakābhyām āyakaiḥ
Dativeāyakāya āyakābhyām āyakebhyaḥ
Ablativeāyakāt āyakābhyām āyakebhyaḥ
Genitiveāyakasya āyakayoḥ āyakānām
Locativeāyake āyakayoḥ āyakeṣu

Compound āyaka -

Adverb -āyakam -āyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria