Declension table of ?āyajyu

Deva

NeuterSingularDualPlural
Nominativeāyajyu āyajyunī āyajyūni
Vocativeāyajyu āyajyunī āyajyūni
Accusativeāyajyu āyajyunī āyajyūni
Instrumentalāyajyunā āyajyubhyām āyajyubhiḥ
Dativeāyajyune āyajyubhyām āyajyubhyaḥ
Ablativeāyajyunaḥ āyajyubhyām āyajyubhyaḥ
Genitiveāyajyunaḥ āyajyunoḥ āyajyūnām
Locativeāyajyuni āyajyunoḥ āyajyuṣu

Compound āyajyu -

Adverb -āyajyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria