Declension table of ?āyajiṣṭha

Deva

NeuterSingularDualPlural
Nominativeāyajiṣṭham āyajiṣṭhe āyajiṣṭhāni
Vocativeāyajiṣṭha āyajiṣṭhe āyajiṣṭhāni
Accusativeāyajiṣṭham āyajiṣṭhe āyajiṣṭhāni
Instrumentalāyajiṣṭhena āyajiṣṭhābhyām āyajiṣṭhaiḥ
Dativeāyajiṣṭhāya āyajiṣṭhābhyām āyajiṣṭhebhyaḥ
Ablativeāyajiṣṭhāt āyajiṣṭhābhyām āyajiṣṭhebhyaḥ
Genitiveāyajiṣṭhasya āyajiṣṭhayoḥ āyajiṣṭhānām
Locativeāyajiṣṭhe āyajiṣṭhayoḥ āyajiṣṭheṣu

Compound āyajiṣṭha -

Adverb -āyajiṣṭham -āyajiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria