Declension table of ?āyadvasu_ā

Deva

FeminineSingularDualPlural
Nominativeāyadvasu_ā āyadvasu_e āyadvasu_āḥ
Vocativeāyadvasu_e āyadvasu_e āyadvasu_āḥ
Accusativeāyadvasu_ām āyadvasu_e āyadvasu_āḥ
Instrumentalāyadvasu_ayā āyadvasu_ābhyām āyadvasu_ābhiḥ
Dativeāyadvasu_āyai āyadvasu_ābhyām āyadvasu_ābhyaḥ
Ablativeāyadvasu_āyāḥ āyadvasu_ābhyām āyadvasu_ābhyaḥ
Genitiveāyadvasu_āyāḥ āyadvasu_ayoḥ āyadvasu_ānām
Locativeāyadvasu_āyām āyadvasu_ayoḥ āyadvasu_āsu

Adverb -āyadvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria