Declension table of ?āyadarśin

Deva

NeuterSingularDualPlural
Nominativeāyadarśi āyadarśinī āyadarśīni
Vocativeāyadarśin āyadarśi āyadarśinī āyadarśīni
Accusativeāyadarśi āyadarśinī āyadarśīni
Instrumentalāyadarśinā āyadarśibhyām āyadarśibhiḥ
Dativeāyadarśine āyadarśibhyām āyadarśibhyaḥ
Ablativeāyadarśinaḥ āyadarśibhyām āyadarśibhyaḥ
Genitiveāyadarśinaḥ āyadarśinoḥ āyadarśinām
Locativeāyadarśini āyadarśinoḥ āyadarśiṣu

Compound āyadarśi -

Adverb -āyadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria