Declension table of ?āyāmita

Deva

NeuterSingularDualPlural
Nominativeāyāmitam āyāmite āyāmitāni
Vocativeāyāmita āyāmite āyāmitāni
Accusativeāyāmitam āyāmite āyāmitāni
Instrumentalāyāmitena āyāmitābhyām āyāmitaiḥ
Dativeāyāmitāya āyāmitābhyām āyāmitebhyaḥ
Ablativeāyāmitāt āyāmitābhyām āyāmitebhyaḥ
Genitiveāyāmitasya āyāmitayoḥ āyāmitānām
Locativeāyāmite āyāmitayoḥ āyāmiteṣu

Compound āyāmita -

Adverb -āyāmitam -āyāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria